2021年(佛曆2565)寂靜禪林佛歡喜日、孝親報恩大法會-開印阿闍梨開示

2021年(佛曆2565)寂靜禪林佛歡喜日、孝親報恩大法會-
開印阿闍梨開示

(轉載至馬來西亞寂靜禪林)

— 開示講義 —

中部(103)《如何經》(kinti-suttaṃ):

2.bhagavā etadavoca — “kinti vo, bhikkhave, mayi hoti — ‘cīvarahetu vā samaṇo gotamo dhammaṃ deseti, piṇḍapātahetu vā samaṇo gotamo dhammaṃ deseti, senāsanahetu vā samaṇo gotamo dhammaṃ deseti, itibhavābhavahetu vā samaṇo gotamo dhammaṃ desetī’” 世尊說:「諸比丘!你們於我有如何〔這看法/想法〕?沙門喬達摩是因衣服而說法?或沙門喬達摩是因施團食而說法?或沙門喬達摩是因臥坐具而說法?或沙門喬達摩是因如是有無/某種更好的存在狀態而說法?」

…(略)

“evaṃ kho no, bhante, bhagavati hoti — ‘anukampako bhagavā hitesī; anukampaṃ upādāya dhammaṃ desetī’ti. 「大德!如是,於世尊有〔這看法/想法〕:「世尊是有憐愍者、利益他者,出於憐憫而說法。」

…(略)

4. “tasmātiha, bhikkhave, ye vo {ye te (ka.)} mayā dhammā abhiññā desitā, seyyathidaṃ — cattāro satipaṭṭhānā cattāro sammappadhānā cattāro iddhipādā pañcindriyāni pañca balāni satta bojjhaṅgā ariyo aṭṭhaṅgiko maggo, tattha sabbeheva samaggehi sammodamānehi avivadamānehi sikkhitabbaṃ. 諸比丘!因此在這裡,那些從我所證知後教導你們的法,就如四念住、四正勤、四神足、五根、五力、七覺支、八支聖道,在此,應該一切就是和合的、快樂的、無諍的學習。

《一切漏經注》:段16:

Anubhūtapubbe pi ca vatthumhi ārammaṇe vā yassa pakati-suddhiyā vā uddesa-paripucchā-pariyatti- navakamma-yonisomanasikārānaṃ vā aññatara-vasena pubbe anuppajjitvā pacchā tādisena paccayena sahasā uppajjanti, ime pi anuppannā uppajjantī ti veditabbā. 又,縱使以前已經驗過的事物、所緣,或因他的本性清淨,或某一個誦經/說戒、遍問、學得/教法、修繕整治/縫製僧衣、屬如理作意的(等善事善業),以前沒有引發/生起(諸漏),之後依如那樣的緣而突然地生起,這些也應知為「未生的(諸漏)生起」。

《一切漏經注》段21:

Yasmā pana ime dhammā manasikaraṇīyā, ime amanasikaraṇīyāti dhammato niyamo natthi, ākārato pan’ atthi; yenākārena34 manasi kayiramānā akusaluppatti-padaṭṭhānā honti, ten’ ākārena na manasi kātabbā; yena kusaluppattipadaṭṭhānā honti, ten’ ākārena manasi kātabbā; tasmā y’assa , bhikkhave , dhamme manasikaroto anuppanno vā kāmâsavoti ādim āha. 然而,因為「這些應作意的法、這些不應作意的法」,約法,無有決定;然,約方式,有〔決定〕。當那方式被作意時,成為不善生起的足處,不應以那方式作意;當那方式被作意時,成為善生起的足處,應以那方式作意。所以說:「諸比丘!那些(不應作意的)諸法,當他作意時,或未生的欲漏生起」。

《一切漏經疏》段21:

Yasmā kusaladhammesupi subhasukhaniccādivasena manasikāro assādanādihetutāya sāvajjo ahitadukkhāvaho akusaladhammesupi aniccādivasena manasikāro nibbidādihetutāya anavajjo hitasukhāvaho, tasmā ‘‘dhammato niyamo natthī’ ’ti vatvā ‘‘ākārato pana atthī’ ’ti āha. 因為縱使對於善法,以淨、樂、常等作意,樂味等[成]為因(hetutā)的原故(工具格),是有過失的、帶來不利及苦的。縱使對於不善法,以無常等作意,厭離等[成]為因的原故,是無過失的、帶來利益及樂的。所以說「約法,無有決定」之後,說了「然,約方式,有〔決定〕」。